Breaking

Post Top Ad

Your Ad Spot

Tuesday, 6 April 2021

श्री शिव अभिलाषाष्टक स्त्रोत्र

 


❄❄❄❄❄🏵️❄❄❄❄❄

          *श्री शिव अभिलाषाष्टक स्त्रोत्र*


*हे शिवाचे अमोघ संतती दायक स्तोत्र असून कार्तिक स्नानानंतर पठण करावे . निपुत्रिक दांपत्याने रोज १०८ जप वर्षभर केला तर गुणवान संतती होते . उभयतांनी साधना केली तर शीघ्र फल मिळते.*


*एकं ब्रह्मैवऽऽद्वितीयं समस्तं सत्यं*

*सत्यं नेह नानास्ति किञ्चित् ।*

*एको रुद्रो न द्वितीयाय तस्थे*

*तस्मादेकं त्वां प्रपद्ये सदाहम् ॥ १॥*

*एकः कर्ता त्वं हि सर्वस्य शम्भो*

*नाना रूपेषु एकरूपोसि अरूपः ।*

*यद्वत् प्रत्यप्सु अर्कः एकोपि अनेकः*

*तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २॥*

*रज्जौ सर्पः शुक्तिकायां च रूप्यं*

*नरः पूरः तन्मृगाख्ये मरीचौ ।*

*यद्वत् तद्वत् विष्वक् एषः प्रपञ्चः*

*यस्मिन् ज्ञाते तं प्रपद्ये महेशं ॥ ३॥*

*तोये शैत्यं दाहकत्वं च वन्हौ*

*तापो भानौ शीत भानौ प्रसादः ।*

*पुष्पे गण्धः दुग्ध मध्येऽपि सर्पिः*

*यत्तत् शम्भो त्वं ततः त्वां प्रपद्ये ॥ ४॥*

*शब्दं गृण्हासि अश्रवाः त्वं हि जिघ्रेः*

*अग्राणः त्वं व्यङ्घ्रिः आयासि दूरात् ।*

*व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः*

*कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ ५॥*

*नो वेद त्वां ईश साक्षात् विवेद*

*नो वा विष्णुः नो विधाताऽखिलस्य ।*

*नो योगीन्द्राः नेन्द्र मुख्याश्च देवाः*

*भक्तो वेदत्वां अतस्त्वां प्रपद्ये ॥ ६॥*

*नो ते गोत्रं नेश जन्मापि नाख्या*

*नोवा रूपं नैव शीलं न तेजः ।*

*इत्थं भूतोपि ईश्वरः त्वं त्रिलोख्याः*

*सर्वान् कामान् पूरयेः तत् भजेहम् ॥ ७॥*

*त्वत्तः सर्वं त्वहि सर्वं स्मरारे*

*त्वं गौरीशः त्वं च नग्नः  अतिशान्तः ।*

*त्वं  वै वृद्धः त्वं युवा त्वं च बालः*

*तत्वं यत्किं नासि अतः त्वां नतोस्मि ॥ ८॥*


*"इति श्री शिव अभिलाषाष्टक स्त्रोत्र संपूर्ण:"*

❄❄❄❄❄🏵️❄❄❄❄❄

No comments:

Post a Comment

Post Top Ad

Your Ad Spot