❄❄❄❄❄🏵️❄❄❄❄❄
*श्री शिव अभिलाषाष्टक स्त्रोत्र*
*हे शिवाचे अमोघ संतती दायक स्तोत्र असून कार्तिक स्नानानंतर पठण करावे . निपुत्रिक दांपत्याने रोज १०८ जप वर्षभर केला तर गुणवान संतती होते . उभयतांनी साधना केली तर शीघ्र फल मिळते.*
*एकं ब्रह्मैवऽऽद्वितीयं समस्तं सत्यं*
*सत्यं नेह नानास्ति किञ्चित् ।*
*एको रुद्रो न द्वितीयाय तस्थे*
*तस्मादेकं त्वां प्रपद्ये सदाहम् ॥ १॥*
*एकः कर्ता त्वं हि सर्वस्य शम्भो*
*नाना रूपेषु एकरूपोसि अरूपः ।*
*यद्वत् प्रत्यप्सु अर्कः एकोपि अनेकः*
*तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २॥*
*रज्जौ सर्पः शुक्तिकायां च रूप्यं*
*नरः पूरः तन्मृगाख्ये मरीचौ ।*
*यद्वत् तद्वत् विष्वक् एषः प्रपञ्चः*
*यस्मिन् ज्ञाते तं प्रपद्ये महेशं ॥ ३॥*
*तोये शैत्यं दाहकत्वं च वन्हौ*
*तापो भानौ शीत भानौ प्रसादः ।*
*पुष्पे गण्धः दुग्ध मध्येऽपि सर्पिः*
*यत्तत् शम्भो त्वं ततः त्वां प्रपद्ये ॥ ४॥*
*शब्दं गृण्हासि अश्रवाः त्वं हि जिघ्रेः*
*अग्राणः त्वं व्यङ्घ्रिः आयासि दूरात् ।*
*व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः*
*कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ ५॥*
*नो वेद त्वां ईश साक्षात् विवेद*
*नो वा विष्णुः नो विधाताऽखिलस्य ।*
*नो योगीन्द्राः नेन्द्र मुख्याश्च देवाः*
*भक्तो वेदत्वां अतस्त्वां प्रपद्ये ॥ ६॥*
*नो ते गोत्रं नेश जन्मापि नाख्या*
*नोवा रूपं नैव शीलं न तेजः ।*
*इत्थं भूतोपि ईश्वरः त्वं त्रिलोख्याः*
*सर्वान् कामान् पूरयेः तत् भजेहम् ॥ ७॥*
*त्वत्तः सर्वं त्वहि सर्वं स्मरारे*
*त्वं गौरीशः त्वं च नग्नः अतिशान्तः ।*
*त्वं वै वृद्धः त्वं युवा त्वं च बालः*
*तत्वं यत्किं नासि अतः त्वां नतोस्मि ॥ ८॥*
*"इति श्री शिव अभिलाषाष्टक स्त्रोत्र संपूर्ण:"*
❄❄❄❄❄🏵️❄❄❄❄❄
No comments:
Post a Comment