❄❄❄❄❄🏵️❄❄❄❄❄
*🔸एकादशमुखी हनुमान कवच🔸*
*।। श्रीगणेशाय नम: ।।*
*कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् । यंत्रमंत्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।।*
*दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।।*
*इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।।*
*।। अगस्त उवाच ।।*
*नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरात् ।।४।।*
*सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ।।५।।*
*सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ।।६।।*
*हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: । प्रसन्नात्मा हनुमांश्च देवाताऽत्र प्रकीर्तितः ।।७।।*
*छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्यात्र प्राण: शक्तिश्च विनियोग: प्रकर्तित: ।।८।।*
*सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् । स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: । इति अङ्गुष्ठाभ्यां नमः ।। क्रौं बीजात्मा नयनयोः पातु मां वानरेश्वर: ।।९।।*
*इति तर्जनीभ्यां नमः ।। ॐ क्षं बीजरुपी कर्णौं मे सीताशोकविनाशन: । इति मध्यमाभ्यां नमः ।। ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक: । इति अनामिकाभ्यां नमः ।।१०।।*
*ॐ वं बीजार्थश्च कण्ठं मे अक्षयक्षयकारक: । इति कनिष्ठिकाभ्यां नमः ।। ॐ रां बीजवाच्यो हृदयं पातु मे कपिनायक: । इति करतलकरपृष्ठाभ्यां नमः ।।११।।*
*ॐ वं बीजकीर्तित: पातु बाहु मे चाञ्जनीसुत: । ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।।१२।।*
*सौं बीजमयो मध्यं मे पातु लंकाविदाहाक: । ह्रीं बीजधरो गुह्यं मे पातु देवेन्द्रवन्दित: ।।१३।।*
*रं बीजात्मा सदा पातु चोरू वार्धिलङ्घन: । सुग्रीव सचिव: पातु जानुनी मे मनोजव: ।।१४।।*
*आपादमस्तकं पातु रामदुतो महाबल: । पुर्वे वानरवक्त्रो मां चाग्नेय्यां क्षत्रियान्तकृत् ।।१५।।*
*दक्षिणे नारसिंहस्तु नैऋत्यां गणनायक: । वारुण्यां दिशि मामव्यात्खवक्त्रो हरिश्वर: ।।१६।।*
*वायव्यां भैरवमुख: कौबर्यां पातु मां सदा । क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक् ।।१७।।*
*रामस्तु पातु मां नित्यं सौम्यरुपी महाभुज : एकादशमुखस्यैतद्दिव्यं वै कीर्तितं मया ।।१८।।*
*रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदं धनदं चोग्रं शत्रुसम्पत्तिमर्दनम् ।।१९।।*
*स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मंत्रसिद्धिर्न जायते ।।२०।।*
*चत्वारिंशत्सहस्त्राणि पठेच्छुद्वात्मना नर: । एकवारं पठेन्नित्यं कवचं सिद्धिदं महत् ।।२१।।*
*द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनकृतात्सुधी: ।।२२।।*
*वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय: । यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुष: ।।२३।।*
*ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् । इत्येवमुक्त्वा कवचं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्ताऽपि तदा तदीयपादौ ननामातिमुदा स्वभर्तु: ।।२४।।*
*।। इत्यगस्त्यसंहितायामेकादशमुखहनुमत्कवचं संपूर्णम् ।।*
*🙏🏼इति सुर्यार्पणमस्तु🙏🏼*
❄❄❄❄❄🏵️❄❄❄❄❄
No comments:
Post a Comment