Breaking

Post Top Ad

Your Ad Spot

Monday, 11 January 2021

*॥ श्रीशिवसहस्रनामस्तोत्रम् ॥*

 


🙏🚩🔱🔔🕉️🔔🔱🚩🙏


*॥ श्रीशिवसहस्रनामस्तोत्रम् ॥*

॥ अथ श्री शिव सहस्रनाम स्तोत्रम् ॥ ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १॥

जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः ।

हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।

श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३॥

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४॥

महारूपो महाकायो वृषरूपो महायशाः ।

महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ५॥

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।

पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ६॥

सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ।

सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ७॥

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।

अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥ ८॥

महातपा घोरतपा अदीनो दीनसाधकः ।

संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ९॥

योगी योज्यो महाबीजो महारेता महाबलः ।

सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १०॥

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।

विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः ॥ ११॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।

मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः ॥ १२॥

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।

अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ १३॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।

उष्णिषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १४॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।

सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभंकरः ॥ १५॥

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।

ऊर्ध्वरेता ऊर्ध्वलिंग ऊर्ध्वशायी नभःस्थलः ॥ १६॥

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।

अहश्चरोनक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ १७॥

गजहा दैत्यहा कालो लोकधाता गुणाकरः ।

सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ १८॥

कालयोगी महानादः सर्वकामश्चतुष्पथः ।

निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९॥

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।

नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ २०॥

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।

सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ २१॥

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।

दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ २२॥

तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः ।

गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ २३॥

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।

सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ २४॥

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ २५॥

विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः ।

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ २६॥

उग्रतेजा महातेजा जन्यो विजयकालवित् ।

ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ २७॥

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।

वैणवी पणवी ताली खली कालकटंकटः ॥ २८॥

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।

प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ २९॥

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।

मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ३०॥

सर्वतूर्यविनोदी च सर्वातोद्यपरिग्रहः ।

व्यालरूपो गुहावासी गुहो माली तरंगवित् ॥ ३१॥

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।

बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ३२॥

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।

प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ ३३॥

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।

हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ ३४॥

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।

संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५॥

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।

सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥ ३६॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।

आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ३७॥

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी ।

वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८॥

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।

मुनिरात्मनिरालोकः संभग्नश्च सहस्रदः ॥ ३९॥

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः ।

उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ४०॥

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।

सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१॥

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।

महासेनो विशाखश्च षष्ठिभागो गवांपतिः ॥ ४२॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।

वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ४३॥

वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ।

ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ४४॥

ईशान ईश्वरः कालो निशाचारी पिनाकवान् ।

निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ४५॥

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।

भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ४६॥

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च ।

लिंगाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ४७॥

बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः ।

इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ४८॥

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।

लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ४९॥

अक्षरं परमं ब्रह्म बलवच्चक्र एव च ।

नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५०॥

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।

वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१॥

महामेघनिवासी च महाघोरो वशीकरः ।

अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२॥

वृषणः शंकरो नित्यंवर्चस्वी धूमकेतनः ।

नीलस्तथांगलुब्धश्च शोभनो निरवग्रहः ॥ ५३॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।

उत्संगश्च महांगश्च महागर्भपरायणः ॥ ५४॥

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।

महापादो महाहस्तो महाकायो महायशाः ॥ ५५॥

महामूर्धा महामात्रो महानेत्रो निशालयः ।

महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६॥

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।

महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ५७॥

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।

महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८॥

महानखो महारोमो महाकोशो महाजटः ।

प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९॥

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।

वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ६०॥

गण्डली मेरुधामा च देवाधिपतिरेव च ।

अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ६१॥

यजुः पादभुजो गुह्यः प्रकाशो जंगमस्तथा ।

अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२॥

उपकारः प्रियः सर्वः कनकः कांचनच्छविः ।

नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥ ६३॥

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।

नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४॥

सगणो गणकारश्च भूतवाहनसारथिः ।

भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५॥

लोकपालस्तथा लोको महात्मा सर्वपूजितः ।

शुक्लस्त्रिशुक्लः संपन्नः शुचिर्भूतनिषेवितः ॥ ६६॥

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।

विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ६७॥

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः ।

गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ६८॥

परश्वधायुधो देव अनुकारी सुबान्धवः ।

तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ६९॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।

सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ७०॥

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।

सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥ ७१॥

बहुधा निन्दितः शर्वः शंकरः शंकरोऽधनः ।

अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२॥

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।

अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ ७३॥

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।

धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।

उषंगुश्च विधाता च मान्धाता भूतभावनः ॥ ७५॥

विभुर्वर्णविभावी च सर्वकामगुणावहः ।

पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६॥

बलवांश्चोपशान्तश्च पुराणः पुण्यचंचुरी ।

कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ ७७॥

सर्वाशयो दर्भचारी सर्वेषां प्राणिनांपतिः ।

देवदेवः सुखासक्तः सदसत् सर्वरत्नवित् ॥ ७८॥

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।

कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९॥

वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः ।

सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ ८०॥

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।

सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।

सारंगो नवचक्रांगः केतुमाली सभावनः ॥ ८२॥

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ८३॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।

अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ८४॥

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।

गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ८५॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।

प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ८६॥

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।

महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ८७॥

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।

आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ८८॥

तोरणस्तारणो वातः परिधी पतिखेचरः ।

संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ८९॥

नित्यमात्मसहायश्च देवासुरपतिः पतिः ।

युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ ९०॥

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।

वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१॥

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।

अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३॥

रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।

मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ ९४॥

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।

सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५॥

युगरूपो महारूपो महानागहनो वधः ।

न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ ९६॥

बहुमालो महामालः शशी हरसुलोचनः ।

विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ ९७॥

त्रिलोचनो विषण्णांगो मणिविद्धो जटाधरः ।

बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ ९८॥

निवेदनः सुखाजातः सुगन्धारो महाधनुः ।

गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९॥

मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।

तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १००॥

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।

मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १०१॥

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ।

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १०२॥

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत् ।

पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिंगलः ॥ १०३॥

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १०४॥

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः ।

अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥ १०५॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।

चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १०६॥

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।

उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ॥ १०७॥

वरो वराहो वरदो वरेण्यः सुमहास्वनः ।

महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ॥ १०८॥

प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।

सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १०९॥

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।

साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥ ११०॥

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ।

ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ १११॥

कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।

विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्तु निर्गमः ॥ ११२॥

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११३॥

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः ।

देवासुरविनिर्माता देवासुरपरायणः ॥ ११४॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।

देवासुरमहामात्रो देवासुरगणाश्रयः ॥ ११५॥

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।

देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६॥

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।

सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसंभवः ॥ ११७॥

उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।

ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ ११८॥

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।

सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ ११९॥

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।

शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥ १२०॥

अभिरामः सुरगणो विरामः सर्वसाधनः ।

ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १२१॥

स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः ।

सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १२२॥

व्रताधिपः परं ब्रह्म भक्तानां परमागतिः ।

विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १२३॥

*॥ श्रीमान् श्रीवर्धनो जगत् ॐ नम इति ॥*

🙏🚩🔱🔔🕉️🔔🔱🚩🙏

1 comment:

  1. It additionally offers them a purpose to look at most or all the game, which is uncommon. The Team Whistle survey discovered that 70 p.c individuals who|of folks that} wager on a game watch all of it, versus 48 p.c of those who haven’t. And it offers a window to sports 카지노 사이트 activities they don’t often observe.

    ReplyDelete

Post Top Ad

Your Ad Spot