*आदित्य ह्रदय व सूर्य मंडल स्तोत्र*
आदित्य ह्रदय स्त्रोत्र , प्रमुख बारह सूर्य नमस्कार मंत्र
〰〰〰〰〰
सुख और दुःख तो जिन्दगी का एक हिस्सा है ,जीवन में अचानक बाधाएं, कष्ट, रोग, शत्रु बाधा, असफलता, पारिवारिक तनाव जैसी समस्याएं आने लगती हैं तो मनुष्य अपनी जन्म कुंडली में छिपे रहस्यों के अनुसार ग्रह-नक्षत्रों की शांति के उपाय करता है। ऐसा करने से सकारात्मक परिणाम भी मिलने लगते हैं।
आदित्य ह्रदय स्तोत्र का पाठ श्रद्धापूर्वक नियमित रूप से करते रहने से लाभ मिलता है।आदित्य हृदय स्तोत्र के पाठ से नौकरी में पदोन्नति, धन प्राप्ति, प्रसन्नता, आत्मविश्वास में वृद्धि होने के साथ-साथ समस्त कार्यों में सफलता व सिद्धि मिलने की संभावना बढ़ जाती है। आदित्य हृदय स्तोत्र का पाठ आरम्भ करने के लिए शुक्ल पक्ष के प्रथम रविवार का दिन शुभ माना गया है। इसके बाद आने वाले प्रत्येक रविवार को यह पाठ करते रहना चाहिए।
*आदित्य ह्रदय स्तोत्र –*
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम ।।1।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम ।
उपागम्याब्रवीद्राम-मगस्त्यो भगवान ऋषि: ।।2।।
राम राम महाबाहो शृणु गुह्यं सनातनम ।
येन सर्वानरीन वत्स समरे विजयिष्यसि ।।3।।
आदित्यह्रदय पुण्यं सर्वशत्रुविनाशनम ।
जयावहं जपेन्नित्य-मक्षय्यं परमु शिवम ।।4।।
सर्वमंगल – मांगल्यं सर्वपापप्रणाशनम ।
चिन्ताशोक – प्रशमन – मायुर्वर्धन – मुत्तमम ।।5।
रश्मिमन्तं समुद्यन्तं देवासुर – नमस्कृतम ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम ।।6।।
सर्वदेवात्मको ह्येष तेजस्वी रश्मि – भावन: ।
एष देवासुरगणान लोकान पातु गभस्तिभि: ।।7।।
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: ।
महेन्द्रो धनद: कालो यम: सोमो ह्यपांपति: ।।8।।
पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।
वायु – र्वह्नि: प्रजाप्राण ऋतुकर्ता प्रभाकर: ।।9।।
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान ।
सुवर्णसदृशो भानु-र्हिरण्यरेता दिवाकर: ।।10।।
हरिदश्व: सहस्रार्चि: सप्तसप्ति – र्मिरीचिमान ।
तिमिरोन्मथन: शम्भुस्त्वष्टा मार्ताण्ड अंशुमान ।।11।।
हिरण्यगर्भ: शिशिरस्तपनो भास्करो रवि: ।
अग्निगर्भोSदिते: पुत्र: शंख: शिशिरनाशन: ।।12।।
व्योमनाथस्तमोभेदि ऋग्यजु:सामपारग: ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगम: ।।13।।
आतपी मण्डली मृत्यु: पिंगल सर्वतापन: ।
कविर्विश्वो महातेजा: रक्त: सर्वभवोद्भव: ।।14।।
नक्षत्रग्रहताराणा-मधिपो विश्वभावन: ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोSस्तु ते ।।15।।
नम: पूर्वाय गिरये पश्चिमायाद्रये नम: ।
ज्योति-र्गणानां पतये दिनाधिपतये ।।16।।
जयाय जयभद्राय हर्यश्र्वाय नमो नम: ।
नमो नम: सहस्रांशो आदित्याय नमो नम: ।।17।।
नम उग्राय वीराय सारंगाय नमो नम: ।
नम: पद्मप्रबोधाय मार्ताण्डाय नमो नम: ।18।।
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ।।19।।
तपोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ।।20।।
तत्पचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोsभिनिघ्नाय रुचये लोकसाक्षिणे ।।21।।
नाशयत्येष वै भूतं तदेव सृजति प्रभु: ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ।।22।।
एष सुप्तेषु जागर्ति भतेषु परिनिष्टित: ।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम ।।23।।
वेदाश्च ऋतवश्चैव ऋतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रवि: प्रभु: ।।24।।
(यह आदित्य ह्रदय स्तोत्र वाल्मीकि रामायण के युद्धकाण्ड के 113 सर्ग से लिया गया है)
सूर्य देव के मंत्र :-
1 . ॐ घृणिं आदित्याय नमः , ॐ सूर्याय नमः
2. ॐ ह्रीं ह्रीं सूर्याय सहस्रकिरणाय मनोवांछित फलम् देहि देहि स्वाहा।।
3. ॐ ह्रीं घृणिः सूर्य आदित्यः क्लीं ॐ ।
4. ॐ ह्रीं सूर्याय नमः ।
*जानिए प्रमुख बारह सूर्य नमस्कार मंत्र 😘
समस्त यौगिक क्रियाओं की भांति सूर्य नमस्कार को सर्वांग व्यायाम कहा जाता है। सूर्य नमस्कार सदैव खुली हवादार जगह पर कंबल का आसन बिछा कर खाली पेट अभ्यास करना चाहिए। सूर्य नमस्कार करने से मन शांत और प्रसन्न होता है?
* ॐ सूर्याय नम: ।
* ॐ भास्कराय नम:।
* ॐ रवये नम: ।
* ॐ मित्राय नम: ।
* ॐ भानवे नम:
* ॐ खगये नम: ।
* ॐ पुष्णे नम: ।
* ॐ मरिचये नम: ।
* ॐ आदित्याय नम: ।
* ॐ सावित्रे नम: ।
* ॐ अर्काय नम: ।
* ॐ हिरण्यगर्भाय नम: ।
।। सूर्यमंडल स्तोत्र ।।
नमोस्तु सूर्यायः सहस्त्ररश्मये सहस्त्रजातान्विदसंभवात्मने ।
सहस्त्रयोगोद्भवभागभागिने
सहस्त्रसंख्या युगधारिणे नमः ।।
यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्रयदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं देवगणैः सुपूजितं विप्रैःस्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं ज्ञानधनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरूते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुःसामसु सम्प्रगीतम् ।
प्रकशितं येन च भूर्भवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः ।
यद्योगिनो योगजूषां च सङ्घा पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं सर्वजनेषुपूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालात्यवनादि रूपं च पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरंपापहरन्यनानाम् ।
यत्कालकल्पंक्षयकारणनन्जा पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं विश्वसृजां प्रसिद्धं उत्पतिरक्षाप्रलयप्रगल्भम् ।
यस्मिनञ्जगत् संहरतेडखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं सर्वगतस्य विष्णोः आत्मा परं धामविशुद्धतत्वम् ।
सुक्ष्मान्तरैर्योगपथानुगम्यम् पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः ।
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ।।
यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ।।
सूर्यमण्डल सुस्तोत्रं यः पठेत् सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ।।
इति श्री भविष्योत्तरपुराणे श्रीकृष्णार्जुन संवादे सूर्यमण्डल स्तोत्रम् ।।
No comments:
Post a Comment