❄❄❄❄❄🏵❄❄❄❄❄
*🔸श्री शाकंभरी पञ्चकम्🔸*
*श्रीवल्लभसोदरी श्रितजनश्र्चिद्दायिनी श्रीमती ।*
*श्रीकंठार्धशरीरगा श्रुतिलसन्माणिक्यताटंकका ॥*
*श्रीचक्रांतरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया ।*
*श्रीवाणी गिरिजात्मिका भगवती शाकंभरी पातु माम् ॥ १ ॥*
*शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया ।*
*शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ॥*
*श्यामांगी शरणागतार्तिशमनी शक्रादिभिः शंसिता ।*
*शंकर्यष्टफलप्रदा भगवती शाकंभरी पातु माम् ॥ २ ॥*
*कंजाक्षी कलशी भवादिविनुता कात्यायनी कामदा ।*
*कल्याणी कमलालया करकृतां भोजासिखेटाभया ॥*
*कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना ।*
*कस्तुरीतिलकांचिता भगवती शाकंभरी पातु माम् ॥ ३ ॥*
*भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी ।*
*भर्मालंकृतिभासुरा भुवनभीकृद् दुर्गदर्पापहा ॥*
*भूभृन्नायकनंदिनी भुवनसूर्भास्यत्परः कोटिभा ।*
*भौमानंद विहारिणी भगवती शाकंभरी पातु माम् ॥ ४ ॥*
*रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा ।*
*राकाराजकरावदातहसिता राकेन्दुबिंबस्थिता ॥*
*रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी ।*
*रक्षः शिक्षणदीक्षिता भगवती शाकंभरी पातु माम् ॥ ५ ॥*
*श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं ।*
*सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसंध्यं नरः ॥*
*आयुःपूर्णमपारमर्थममलां कीर्ति प्रजामक्षयां ।*
*शाकंभर्यनुकंपया स लभते विद्यां च विश्र्वार्थकाम् ॥ ६ ॥ *
*॥ इति श्रीमतच्छंकराचार्यविरचितं शाकंभरीपंचकं संपूर्णम् ॥*
❄❄❄❄❄🏵❄❄❄❄❄
No comments:
Post a Comment